Caturdaśo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

चतुर्दशो बिन्दुः


 



caturdaśo binduḥ



 



bodhipākṣikadharmāḥ



 



1 | smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṃgāni (aṣṭāṃgika ārya-)mārgaśceti sapta dharmā nirvāṇopagāḥ | tatra sapta bodhyaṃgānyanāsravāṇi | ṣaḍ vibhājyāḥ | (te)sāsravā vā anāsravā vā | apara āha | sapta bodhyaṃgāni aṣṭāṃgikaḥ (ārya-)mārgaśceti sākalyena anāsravāṇi | anye śiṣṭāḥ (dvidhā)vibhājyāḥ ||



 



2 | catvāri smṛtyupasthānāni | caturvidhāni (api)sarvabhūmidhyāneṣu saṃgṛhītāni bhavanti | nityaṃ smṛtirakṣiṇī prajñocyate smṛtyupasthānaṃ | tridhā kāyasmṛtau bhāvitā prajñocyate kāyasmṛtyupasthānaṃ | evaṃ vedanā-citta-dharmasmṛtyupasthānāni | iti catvāri smṛtyupasthānāni ||



 



3 | kimupādāya nocyante trīṇi smṛtyupasthānāni | paṃca vā smṛtyupasthānāni | yasmāccaturo viparyāsān bhindanti tasmāccatvāryevocyante smṛtyupasthānāni (na nyūnādhikāni)||



 



4 | kāyasmṛtyupasthānaṃ katamat | yasmāt śucisaṃjñāviparyāsaṃ vyantīkaroti tasmāt kāyasatyalakṣaṇaṃ pratyavekṣate (yadidaṃ)ṣaṭtriṃśadaśucayaḥ | tathāhi | mṛte kṛmijanma pūtigandhaḥ asthikānāṃ sthitirityādi | evaṃ paśyan kāyaṃ śucisaṃjñāviparyāsaṃ kṣapayati ||



 



5 | vedanāsmṛtyupasthānaṃ katamat | paśyati sarvāsāṃ vedanānāṃ utpādaṃ sthitiṃ nirodhaṃ duḥkhatāṃ | sukhāyāṃ vedanāyāṃ rāgasaṃyojanaṃ duḥkhāyāṃ vedanāyāṃ dveṣa (=pratigha)saṃyojanaṃ aduḥkhāsukhāyāṃ vedanāyāmavidyāsaṃyojanaṃ | paśyati (sarvamidaṃ)anityaṃ duḥkhaṃ śūnyaṃ anātmakaṃ | iti vedanāsmṛtyupasthānaṃ ||



 



6 | cittasmṛtyupasthānaṃ katamat | paśyati kliṣṭaṃ cittaṃ akliṣṭaṃ cittaṃ samāhitaṃ cittaṃ asamāhitaṃ cittaṃ | paśyatyanityādikaṃ | iti cittasmṛtyupasthānaṃ ||



 



7 | dharmasmṛtyupasthānaṃ katamat | paśyatyadhyātmadharmān | paśyati bahirdhādharmān | paśyatyadhyātmabahirdhādharmān | paśyati yo'tīto dharmo yaścāgataḥ | paśyati saṃyojanāni kati hīnāni katyahīnāni | paśyati duḥkhaṃ (yad)anityaṃ | paśyati samudayahetūn | paśyati nirodhaṃ | iti dharmasmṛtyupasthānaṃ ||



 



8 | catvāri samyakprahāṇāni katamāni | utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyāmacchaṃdo vīryamārabhate cittaṃ pragṛhṇāti kuśaladharmasthitaye | anutpannānāmakuśalānāṃ dharmāṇāṃ anutpādāya vīryamārabhate citaṃ pragṛhṇāti kuśaladharmasthitaye | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya cchandaṃ janayati vīryamārabhate kuśaladharmasthitaye | utpannānāṃ kuśaladharmāṇāṃ smṛtaye sthitaye asaṃpramoṣāya bhūyobhāvāya vaipulyāya (cchandaṃ janayati)vīryamārabhate kuśaladharmasthitaye ||



 



9 | catvāraḥ ṛddhipādāḥ katame | chaṃdasamādhiḥ vīryasamādhiḥ cittasamādhiḥ mīmāṃsāsamādhiḥ | etebhyaḥ sarvapuṇyaguṇaprāptirityucyante ṛddhipādāḥ | chandasamādhiprahāṇasaṃskārasamanvāgataḥ prathama ṛddhipādaḥ | icchākaraṇāducyate cchandaḥ | cittaṃ na vikṣiptaṃ bhavatītyucyate samādhiḥ | chandaḥ vīryaṃ smṛtiḥ prajñā prītiḥ prasrabdhiḥ - ityete sarvasaṃskārāḥ chandasamādhisahagatāḥ | evaṃ vīryacittamīmāṃsācchaṃdādhimātracchandataḥ samādhilābha ityucyate cchandasamādhiḥ | evaṃ vīryacittamīmāṃsā (samādhayaḥ)| iti catvāraḥ ṛddhipādāḥ ||



 



10 | śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā cetyucyante paṃcendriyāṇi | caturṣu (=triṣu ratneṣu śīle ca )akṣobhyaśraddheṣu yā śraddhā socyate śraddhendriyaṃ | caturṣu samyakprahāṇeṣu vīryamucyate vīryendriyaṃ | caturṣu smṛtyupasthāneṣu smṛtyasaṃpramoṣa ucyate smṛtīndriyaṃ | caturṣu dhyāneṣu samādhirucyate samādhīndriyaṃ | catuḥsatyeṣu prajñocyate prajñendriyaṃ | indriyaṃ (indateḥ)dakṣatvāt kṣipratvāt agriyatvāt | itīndriyārthaḥ ||



 



11 | śraddhādīni paṃca balāni | pāpakākuśaladharmairaparikṣeyamiti balaṃ | parittāni bhavantīndriyāṇi mahānti bhavanti balāni ||



 



12 | smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ prasrabdhiḥ samādhiḥ upekṣā ceti sapta bodhyaṃgāni | smṛtiḥ katamā | smarati saṃskṛti dharmāḥ sotpādanirodhā vividhadoṣāḥ | nirvāṇaṃ praṇītataraṃ | ityucyate smṛtiḥ saṃbodhyaṃgaṃ | tatra vivicya (=vibhajya )bhāvayatīti dharmavijayaḥ saṃbodhyaṃgaṃ | tatra bhāvayan vīryamārabhate iti vīryaṃ saṃbodhyaṃgaṃ | tatra prāptaṃ kuśaladharmarasaṃ sākṣātkurvan tṛpyatīti prītiḥ saṃbodhyaṃgaṃ | tatra bhāvayataḥ kāyacittayoḥ laghutā mṛdutā viśramaḥ samādhyanuvṛttirityucyate prasrabdhiḥ saṃbodhyaṃgaṃ | tatra ālaṃbanasthitikaṃ cittaṃ,na bhavati vikṣiptamiti samādhiḥ saṃbodhyaṃgaṃ | tatrāhitaṃ cittaṃ viramati na smarati na ca cchandaṃ janayati - ityupekṣāsaṃbodhyaṃgaṃ | vividhaprajñābhiḥ (=saṃbodhyaṃgarūpābhiḥ)dhyānasamāpattibalaprāptiḥ | sarvakleśahāniḥ | iti saptānāṃ saṃbodhyaṃgānāṃ phalaṃ ||



 



13 | samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarma samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | ityaṣṭāṃgikaḥ āryamārgaḥ | catuḥsatyeṣu satyato dhīrucyate samyagdarśanaṃ | tatra kuśalena adveṣeṇa akleśena (ceti)triprakāreṇa vipaśyanocyate samyaksaṃkalpaḥ | caturvidhamithyāvākprahāṇamucyate samyagvāk | trividhamithyākarmaprahāṇamucyate samyakkarma | akuśalamithyājīvaprahāṇamucyate samyagājīvaḥ | tatra bhāvayan vīryamārabhate iti samyagvyāyāmaḥ | tatra bhāvayataḥ smṛtyasaṃpramoṣa ucyate samyaksmṛtiḥ | tatra samāhitā sthitirucyate samyaksamādhiḥ | ityaṣṭāṃgiko nirvāṇagāmī mārgaḥ ||



 



14 | śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā prītiḥ prasrabdhiḥ upekṣā saṃkalpaḥ śīlaṃ | iti daśadharmāṇām (eva)saptatriṃśadvibhāgāḥ | (tadyathā)| śraddhā dharma ucyate śraddhendriyaṃ śraddhā balaṃ | vīryamucyate vīryendriyaṃ vīryabalaṃ catuḥsamyakprahāṇāni vīryasaṃbodhyaṃgaṃ (mārgāgaṃ)samyagvyāyāmaḥ | (smṛtirucyate)smṛtīndriyaṃ smṛtibalaṃ smṛtisaṃbodhyaṃgaṃ (mārgāgaṃ)samyaksmṛtiḥ | prītiḥ prītisaṃbodhyaṃgaṃ | prajñā prajñendriyaṃ prajñābalaṃ catuḥsmṛtyupasthānāni dharmavicayasaṃbodhyaṃgaṃ samyagdṛṣṭiḥ | prasrabdhiḥ prasrabdhibodhyaṃgaṃ | samādhiḥ samādhīndriyaṃ samādhibalaṃ catvāraḥ ṛddhipādāḥ samādhisaṃbodhyaṃgaṃ (mārgāgaṃ)samyaksamādhiḥ | upekṣā upekṣāsaṃbodhyaṃgaṃ | saṃkalpaḥ (mārgāgaṃ)samyaksaṃkalpaḥ | śīlaṃ samyagvāk samyakkarma samyagājīvaḥ || samyaghetupratyayaiścaturvidhaprajñopasthitirucyate smṛtyupasthānaṃ | samyagvīryamucyate samyakprahāṇaṃ | ālaṃbane samāhitā sthitiravikṣepa ucyate catvāraḥ ṛddhipādā iti | mṛdvindriyapudgalasya citta jātāni (śraddhādīni)ucyate paṃcendriyāṇi | adhimātrendriyapudgalasya citte jātāni (śraddhādīni)ucyaṃte paṃca balāni | satyadarśanamārge (samyagdṛṣṭyādiḥ)ucyate aṣṭāṃgikaḥ āryamārgaḥ | bhāvanāmārge (smṛtyādīni)ucyaṃte sapta bodhyaṃgāni || daśabhireteḥ pūrvokteḥ dharmaiḥ saptatriṃśad (bodhi)pākṣikāṇāṃ saṃgrahaḥ ||



 



15 | asamāpattidhyānabhūmau ṣaṭtriṃśad varjayitvā prītisaṃbodhyaṃgaṃ | dvitīyadhyānabhmāvapi ṣaṭtriṃśad varjayitvā samyaksaṃkalpaṃ | tṛtīyadhyānacaturthadhyānamadhyamadhyāneṣu ca paṃcatriṃśad varjayitvā prītisaṃbodhyaṃgaṃ samyaksaṃkalpaṃ | prathamadhyāne saptatriṃśat | triṣu śūnya (=ārūpya)samāpattiṣu dvātriṃśad varjayitvā prītisaṃbodhyaṃgaṃ samyaksaṃkalpaṃ samyagvācaṃ samyakkarma samyagājīvaṃ | bhavāgre dvāviṃśatiraṃgāni varjayitvā sapta bodhyaṃgāni aṣṭau mārgāṃgāni | kāmadhātāvapi dvāviṃśatiḥ varjayitvā saptabodhyaṃgāni aṣṭau mārgāṃgāni ||



 



[ityabhidharmāmṛtaśāstre bodhipākṣikadharmanirdeśo nāma caturdaśo vinduḥ ||]